fbpx

Category: Sanskrit

विज्ञानम्

विज्ञानम् मम चतुर्थ संस्कृत काव्यः (श्री गुरुभ्यो नमः)________________________________ विज्ञानम् इति प्रतिरूपं निर्देष्टृ चिन्तनमाद्यतनः |कलियुगेन एकांशं महस्विन् तादृश राजते ||१|| द्रव्यद्वैतेन यदर्थम् भवन्तु सुकरादुष्करः |यावद् कारक सविकारम् तावद् दुर्गोष्ठात् विध्वंशः ||२||

संस्कृतम्

संस्कृतम् मम तृतीय संस्कृत काव्यः(श्री गुरुभ्यो नमः)______________ संस्कृत भाषाम् आनन्दमयम् |अभिवादनमपि चिरहरित वनम् ||१|| तत्वत् च जगत् अति मायामयम् |सुपारम् च महत् असितत् समयम् ||२|| मोक्तृ सदरम् त्वस्यावपनम् |अज्ञानम् प्रति

अज्ञानम्

अज्ञानम् मम द्वितीय संस्कृत काव्यः (श्री गुरुभ्यो नमः)______________________ अज्ञानम् अस्ति मायां नीव्रतह् |यतस् अवस्थितः सर्वान्धकारम् || वेदयतेम् तत् तत्वतां ज्ञातवान् |किन्तु तद्भवति एवं विपरीतम् || तु यदि एकं मृगयति अन्तर्भविनः

सनातन धर्मः

सनातन धर्मः मम संस्कृत भाषां प्रथम काव्यः  (श्री गुरूभ्यो नमः)________________________ ज्ञानं मनुष्यतां वरिष्ठ मित्रः |अज्ञानं मनुष्यतां गरिष्ठ रिपुः || यत् धर्मं सुज्ञानं उपदेशयात् |तत् धर्मं सत्यं च सनातनं भविष्यति || यत् धर्मं

Scroll Up
error: Content is protected !!