त प
त प Here’s a poem I composed in samskrutha (sanskrit language) using only 2 letters, त (tha) and प (pa). This is possible only in samskrutha. This is a task
Composer | Musician | Film Director | Artist | Entrepreneur | Poet
त प Here’s a poem I composed in samskrutha (sanskrit language) using only 2 letters, त (tha) and प (pa). This is possible only in samskrutha. This is a task
विज्ञानम् मम चतुर्थ संस्कृत काव्यः (श्री गुरुभ्यो नमः)________________________________ विज्ञानम् इति प्रतिरूपं निर्देष्टृ चिन्तनमाद्यतनः |कलियुगेन एकांशं महस्विन् तादृश राजते ||१|| द्रव्यद्वैतेन यदर्थम् भवन्तु सुकरादुष्करः |यावद् कारक सविकारम् तावद् दुर्गोष्ठात् विध्वंशः ||२||
संस्कृतम् मम तृतीय संस्कृत काव्यः(श्री गुरुभ्यो नमः)______________ संस्कृत भाषाम् आनन्दमयम् |अभिवादनमपि चिरहरित वनम् ||१|| तत्वत् च जगत् अति मायामयम् |सुपारम् च महत् असितत् समयम् ||२|| मोक्तृ सदरम् त्वस्यावपनम् |अज्ञानम् प्रति
अज्ञानम् मम द्वितीय संस्कृत काव्यः (श्री गुरुभ्यो नमः)______________________ अज्ञानम् अस्ति मायां नीव्रतह् |यतस् अवस्थितः सर्वान्धकारम् || वेदयतेम् तत् तत्वतां ज्ञातवान् |किन्तु तद्भवति एवं विपरीतम् || तु यदि एकं मृगयति अन्तर्भविनः
सनातन धर्मः मम संस्कृत भाषां प्रथम काव्यः (श्री गुरूभ्यो नमः)________________________ ज्ञानं मनुष्यतां वरिष्ठ मित्रः |अज्ञानं मनुष्यतां गरिष्ठ रिपुः || यत् धर्मं सुज्ञानं उपदेशयात् |तत् धर्मं सत्यं च सनातनं भविष्यति || यत् धर्मं