विज्ञानम्
मम चतुर्थ संस्कृत काव्यः
(श्री गुरुभ्यो नमः)
________________________________
विज्ञानम् इति प्रतिरूपं निर्देष्टृ चिन्तनमाद्यतनः |
कलियुगेन एकांशं महस्विन् तादृश राजते ||१||
द्रव्यद्वैतेन यदर्थम् भवन्तु सुकरादुष्करः |
यावद् कारक सविकारम् तावद् दुर्गोष्ठात् विध्वंशः ||२||
कलियुगः तदात्मकं हि शकः येन स्थितोभय ध्यायते |
एवम्जनेन स्थितं द्वयम् धृत्वन् अपि दुष्टान्वितः ||३||
सुरासुरः विज्ञानं क्षीणतां यथावत् पुरस्तात् भूयोभावः |
दुर्बुद्धीम् च सुबुद्धीम् द्वयम् वसति सम् इति मनस् गृहम् ||४||
समित् दुर्बुद्धीम् समेति समेधा दुधि प्रसिति यत् |
छदति परतस् तर्क व्यूहान् रचति कपटप्रबन्धः ||५||
सुगुणम् स्पर्शं कर्तवान् अथवा स्पृश्तुम् सः दुर्गुणम् |
इति परीक्शाम् पष्यन् भगवत् रक्षितम् इद् सद्गुणम् ||६||
सत्त्वताम् हि सुजयी भवतु तत्त्वताम् जगदोत्तमम् |
जयतु भव सत्ता धी स्यात् विज्ञानं प्रति विजयवत् ||७||
– नरेन्द्र कुमार् जे
(१७-आगस्ट्-२०१६)
[English Translation]
_________________________
तात्पर्यः
_________________________
विज्ञानम् (Science) इति प्रतिरूपं (pattern) निर्देष्टृ (defines) चिन्तनमाद्यतनः (चिन्तनम् + अद्यतनः) |
(Science/scientific is the pattern, that defines today’s thinking/school of thought)
कलियुगेन एकांशं (a part) महस्विन् (glorious) तादृश (like) राजते (reigns) ||१||
(In a part of kaliyuga, it reigns like a glorious)
द्रव्यद्वैतेन (object of duality) यदर्थम् (because) भवन्तु सुकरादुष्करः |
(Because it is an object of duality, it may have both good and bad)
यावद् कारक सविकारम् (developments) तावद् दुर्गोष्ठात् (conspires) विध्वंशः ||२||
(While it creates developments, it also conspires destruction)
कलियुगः तदात्मकं हि शकः येन स्थितोभय (स्थित + उभय) ध्यायते (be thought of) |
(Kaliyuga is that kind of an era where the both are present and thought of)
एवम्जनेन (एवम् + जनेन) स्थितं द्वयम् धृत्वन् (virtuous) अपि दुष्टान्वितः (the impure) ||३||
(In same person is present both/between, the virtuous and also the impure [Unlike other yugas])
सुरासुरः (सुर + असुरः) विज्ञानं (differences) क्षीणतां (diminishes) यथावत् (as) पुरस्तात् (forward) भूयोभावः (progresses) |
(The difference between god/good and non-god/bad diminishes as it progresses forward)
दुर्बुद्धीम् च सुबुद्धीम् द्वयम् वसति सम् इति मनस् गृहम् ||४||
(Good and bad both reside in the same mental house)
समित् (conflict/battle/war) दुर्बुद्धीम् समेति (encounters) समेधा (vigorous) दुधि (violent) प्रसिति (attacks) यत् |
(Durbuddhi creates conflict and encounters violently attacks that (the good)
छदति (hides) परतस् (behind) तर्क (logic) व्यूहान् (reasons) रचति कपटप्रबन्धः (schemes) ||५||
(Hides behind logic by reasoning, writes sinister schemes)
सुगुणम् स्पर्शं कर्तवान् अथवा स्पृश्तुम् सः दुर्गुणम् |
(Does one embrace virtue or embraces durguna)
इति परीक्शाम् पष्यन् भगवत् रक्षितम् इद् (only) सद्गुणम् ||६||
(This test the god sees, saves only the virtuous)
सत्त्वताम् हि सुजयी भवतु तत्त्वताम् जगदोत्तमम् |
(Let the goodness only be victorious, the real world become the best)
जयतु भव सत्ता धी स्यात् (may) विज्ञानं प्रति विजयवत् ||७||
(Hail goodness/good thoughts, may it be triumphant against science [that is impartial to both bad and good])
– नरेन्द्र कुमार् जे
(१७-आगस्ट्-२०१६)
– Narendra Kumar J
(17-August-2016)
2016