संस्कृतम्
मम तृतीय संस्कृत काव्यः
(श्री गुरुभ्यो नमः)
______________
संस्कृत भाषाम् आनन्दमयम् |
अभिवादनमपि चिरहरित वनम् ||१||
तत्वत् च जगत् अति मायामयम् |
सुपारम् च महत् असितत् समयम् ||२||
मोक्तृ सदरम् त्वस्यावपनम् |
अज्ञानम् प्रति अत् सद्विजयम् ||३||
श्रोतुम् मधुरम् स्म्रोतुम् मधुलम् |
ज्ञातुम् मतुथम् गातुम् मधुकम् ||४||
शत कोटि पदम् हि अथ अधिकम् |
इति आकारम् अति आदरणम् ||५||
स्तुतिपद व्याकर्तृ हि मम नमनम् |
जय जय हे भगवत् परमशिवम् ||६||
वेष्टक अखिलम् व्यापिन् निखिलम् |
व्यापक सफलम् भू इति सुफलम् ||७||
अभिवादनमपि चिरहरित वनम् |
संस्कृत भाषाम् आनन्दमयम् ||८||
– नरेन्द्र कुमार् जे
—————
Meaning of the poem and words in English :
मम तृतीय संस्कृत काव्यः
(श्री गुरुभ्यो नमः)
______________
संस्कृत भाषाम् आनन्दमयम् |
(Sanskrit language is blissful)
अभिवादनमपि (Salutation to) चिरहरित (evergreen) वनम् ||१||
(Salutation to the evergreen forest)
तत्वत् (Real) च जगत् (world) अति मायामयम् |
(Real world is too/very illusionary/misleading)
सुपारम् (To cross easily) च महत् असितत् (dark/black) समयम् ||२||
(Helps to cross easily a large dark/black age/time)
मोक्तृ (one who releases or liberates) सदरम् (afraid/fearful) त्वस्यावपनम् [त्वस्य (strength) + आवपनम् (instills)] |
अज्ञानम् प्रति (against) अत् सद्विजयम् (triumphant) ||३||
(It triumphs against agnaana/ignorance)
श्रोतुम् (To hear) मधुरम् (sweet) स्म्रोतुम् (to remember) मधुलम् (intoxicating) |
(To hear its sweet, to remember its intoxicating)
ज्ञातुम् (To learn) मतुथम् (intelligent person) गातुम् (To sing) मधुकम् (melodious) ||४||
(To learn it makes an intelligent person, to sing it is melodious)
शत कोटि पदम् हि अथ अधिकम् |
(More than 100 crore words are there)
इति आकारम् अति आदरणम् ||५||
(Its stature is very respectful)
स्तुतिपद (object of praise) व्याकर्तृ (creator) हि मम नमनम् |
(The object of praise, who is the creator is my prayer)
जय जय हे भगवत् परमशिवम् ||६||
(Hail, hail, oh lord paramashivam)
वेष्टक (Encompassing) अखिलम् (entirety) व्यापिन् (covering/spreading over) निखिलम् (all/whole) |
(Encompassing entirety, covering/spreading over all/whole/everything)
व्यापक (Pervading) सफलम् (successful) भू (becomes) इति सुफलम् (virtuous fruit) ||७||
(Pervading/spreading throughout, successful it becomes, this virtuous fruit)
अभिवादनमपि (Salutation to) चिरहरित (evergreen) वनम् |
(Salutation to the evergreen forest)
संस्कृत भाषाम् आनन्दमयम् ||८||
(Sanskrit language is blissful)
– नरेन्द्र कुमार् जे
– Narendra Kumar J
2016