सनातन धर्मः
मम संस्कृत भाषां प्रथम काव्यः
(श्री गुरूभ्यो नमः)
________________________
ज्ञानं मनुष्यतां वरिष्ठ मित्रः |
अज्ञानं मनुष्यतां गरिष्ठ रिपुः ||
यत् धर्मं सुज्ञानं उपदेशयात् |
तत् धर्मं सत्यं च सनातनं भविष्यति ||
यत् धर्मं दुर्बुध्धिं प्रसारयति |
तत् धर्मं अधर्ममें निश्चयात् ||
एकं कृतज्ञतॉ च कृतार्थं वेदयते |
तान् जन्मस्ये धर्मो सनातनः ||
यतः सनातन धर्मः तत् असि |
यत् सुज्ञानं च सुबुध्धीं उपदेशयात् ||
– नरेन्द्र कुमार् जे
2016