fbpx

सनातन धर्मः

सनातन धर्मः

मम संस्कृत भाषां प्रथम काव्यः 


(श्री गुरूभ्यो नमः)
________________________


ज्ञानं मनुष्यतां वरिष्ठ मित्रः |
अज्ञानं मनुष्यतां गरिष्ठ रिपुः ||


यत् धर्मं सुज्ञानं उपदेशयात् |
तत् धर्मं सत्यं च सनातनं भविष्यति ||
 
यत् धर्मं दुर्बुध्धिं प्रसारयति |
तत् धर्मं अधर्ममें निश्चयात् ||


एकं कृतज्ञतॉ च कृतार्थं वेदयते |
तान् जन्मस्ये धर्मो सनातनः ||


यतः सनातन धर्मः तत् असि |
यत् सुज्ञानं च सुबुध्धीं उपदेशयात् ||




– नरेन्द्र कुमार् जे

2016

Scroll Up
error: Content is protected !!