fbpx

अज्ञानम्

अज्ञानम्

मम द्वितीय संस्कृत काव्यः

(श्री गुरुभ्यो नमः)
______________________

अज्ञानम् अस्ति मायां नीव्रतह् |
यतस् अवस्थितः सर्वान्धकारम् ||

वेदयतेम् तत् तत्वतां ज्ञातवान् |
किन्तु तद्भवति एवं विपरीतम् ||

तु यदि एकं मृगयति अन्तर्भविनः |
तर्हि प्रतिभाति स्योन उज्ज्वलः ||

सदृशम् एकं सूक्ष्म दीपं तथा |
उज्वलात् सर्व लोकं चिरेणः ||

चलितं सुचरितम् अग्रें सुपथम् |
सम्मुखम् प्रतिभाति तत्वतां ज्ञानम् ||

तत्वतां ज्ञानिमपि भवन्तु गृह्णातीम् |
मायाम् उच्चट रूपं तत् उपारुह् ||

यावत् अपरंच मृगयति अन्तर्भविनः |
तत् हि ज्ञानीम् यात अज्ञानीम् भवितः ||


– नरेन्द्र कुमार् जे

[English Translation]

मम द्वितीय संस्कृत काव्यः
My second poem in Sanskrit
(श्री गुरुभ्यो नमः)
______________________

अज्ञानम् अस्ति मायां नीव्रतह् (realm) |
(Ignorance dwells in the realm of Maya)
यतस् अवस्थितः सर्वान्धकारम् ||
(Where /which is the abode/world of all encompassing deep darkness)


वेदयतेम् ( makes to feel) तत् तत्वतां (truly/real) ज्ञातवान् |
(Makes one feel that he/she is the one who really/truly, knows/aware/jnaani)
किन्तु तद्भवति एवं विपरीतम् (opposite) ||
(But it so happens to be the exact opposite)

तु यदि एकं मृगयति (searches) अन्तर्भविनः (inner being) |
(But if one searches his/her inner being)
तर्हि प्रतिभाति (occurs/appears) स्योन (soft/mild) उज्ज्वलः ||
(Then occurs/appears a soft/mild light/brightness)

सदृशम् एकं सूक्ष्म दीपं तथा |
(Like a small/delicate lamp that,)
उज्वलात् सर्व लोकं चिरेणः ||
(Illuminates the whole world slowly but for a long time)


चलितं सुचरितम् अग्रें (forward) सुपथम् |
(It moves/walks, the good mannered/virtuous, forward on the right/virtuous path)
सम्मुखम् प्रतिभाति (occurs/appears) तत्वतां (true/real) ज्ञानम् ||
(Towards where occurs/appears real jnaanam/knowledge/awareness)

तत्वतां ज्ञानिमपि भवन्तु गृह्णातीम् |
(Real/true jnaanam/knowledge/awareness, also can be captured/ taken hold)
मायाम् उच्चटान् (pride) रूपं तत् उपारुह् (mounts) ||
(By maya in the form of pride that mounts)

यावत् (until) अपरंच (again) मृगयति (searches) अन्तर्भविनः |
(Until again searches the inner being)
तत् हि ज्ञानीम् यात (tuned out) अज्ञानीम् भवितः (become) ||
(For the same jnaani who turned out to become an agnaani/ignorant)


– नरेन्द्र कुमार् जे
– Narendra Kumar J

2016

Scroll Up
error: Content is protected !!